Pañcaviṃśatitamaparivartaḥ

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:
Parallel version

पञ्चविंशतितमपरिवर्तः


 



pañcaviṃśatitamaparivartaḥ |



 



navamopāyakauśalapariśuddhaśikṣāsvarūpavivṛddhyarthaṃ praśnayannāha | kva punarityādi | kṣayādau śikṣāmāṇo buddhatve śikṣata ityāvedayannāha | sacedityādi | tathataiva vyāvṛttibhedādyathā kṣayānutpādādibhirvyapadiśyate tathā vyākhyātam | kathamanyatra śikṣāyāmanyatra śikṣā vidhīyata iti pṛcchayannāha | kiṅkāraṇamityādi | yatsubhūta ityādinā | tadvacanamanūdya paripraśnena pariharannāha | tat kiṃ manyasa ityādi | tathateti sarvajñatābuddhatvamitiyāvat | tathaiva tatkasya hetorityāśaṅkyāha | akṣayo hi bhagavan kṣaya iti | kṣīyante'smin sarvavikalpā iti buddhatvaṃ kṣayo dharmadhāturvināśarahitatvādakṣaya iti | tādātmyasambandhena kṣayādisvabhāvā sarvajñatetyarthaḥ | utpadyata ityādyanutpādādiviparyayenāvagantavyam | pariśuddhaśikṣatvena praśaṃsārthamāha | tasmāttarhītyādi | pūrvavatkasya hetoriyāśaṅkyāha | sarvasattvasārā hītyādi | tatra pakṣighāṭakāḥ śākunikāḥ māṃsavikrayakāriṇo niṣādāḥ | kaivartāḥ dhīvarāḥ | mṛgādighāṭanādaurabhrikāḥ | cakṣuḥśrotravijñānābhāvādandhavadhirau ekākṣivaikalyātkāṇaḥ | hastādicchedātkuṇṭhaḥ | vakrapṛṣṭhatvāt kuñjaḥ | kurparoparihrasvaparvatvātkuṇiḥ | visadṛśajaṃghorutvāllaṅgaḥ | skhaladgatitvāt khaṃjaḥ | sahasā vaktumasamarthatvājjaḍaḥ | kkacijjaḍḍa iti pāṭhastatrāpyayamevārtha iti kecit | lāla ityuccāryavacanāllolaḥ | gurulakāramuccāryābhidhānāllallaḥ | uccaiḥśravaṇātkallaḥ | hastapādādyalpapramāṇatvena hīnāṅgaḥ | nyūnātirekāṅgatvādvikalāṅgaḥ | vairūpyādvikṛtāṅgaḥ | tathaiva tatkasya hetorityāśaṅkyāha | asti hi tasyetyādi | prakṛtipariśuddhitvena balādiviśuddhyādhigamo nopapadyata ityāha | yadā bhagavannityādi saṃvṛtyadhigamādāha | evametadityādi | pūrvavat tatkasya hetoriyāśaṅkyāha | sarvadharmā hītyādi | etaduktaṃ prakṛtipariśuddhitve'pi sarvadharmāṇāṃ svabhāvaśuddhadharmāparijñānavatāṃ sattvānāṃ tathābhūtajñānotpādanārthaṃ māyopamadharmabhāvanayā saṃsīdanatvena saṃvṛtyā balādipariśuddhiṃ prāpnotīti | daśamabudvagotrībhavanalakṣaṇavivṛddhyarthamāha | tadyathāpi subhūte'lpakāste mahāpṛthitvāmityādi | kṣāraprācuryādūṣarāḥ | rukṣatvādujjaṅgalāḥ | alpakāste bodhisattvā ityanena buddhagotrāṇāmūrdhvābhigamanasamaye vaivṛddhilābhayogyānāmalpīyastvaṃ jñāpitaṃ syāt | ekādaśamabuddhatvaphalaprāptinimittātmakavivṛddhyarthaṃ mṛdumadhyādhimātradṛṣṭāntabhedena hārakatrayamāha | punaraparaṃ tadyathāpi nāmetyādi | prajñāpāramitāmārgamiti | tathāgataprāptinimittāmekadaśāṃ vivṛddhimityarthaḥ | dvādaśapāramitāvipakṣacittānutpādasvabhāvavivṛddharthamāha | evaṃ hi subhūte prajñāpāramitāyāmityādi | tatra kalpitaparatantrapariniṣpannavastvabhiniveśena yathākramaṃ saṃgṛhītāḥ parigṛhītā udgṛhītāḥ | viparyāsarahitatvenāvabodhādanugatāḥ | caturdaśasarvapāramitāsaṃgrahajñānalakṣaṇavivṛddhyarthamāha | tadyathāpi nāma subhūte satkāyadṛṣṭāvityādi |



dvāṣaṣṭidṛṣṭayo brahmajālaparipṛcchādau draṣṭavyāḥ | granthaprācuryānna likhyante | yathoktavivṛddhimeva spaṣṭayannāha | tadyathāpi nāma subhūte puruṣasyetyādi | pañcadaśasarvasampatpratilambhārthavivṛddhyarthamāha | tasmāttarhi subhūte bodhisattvetyādi | tathaiva tatkasya hetorityāśaṅkyāha | puṇyāgratvāditi | amumevārthaṃ vistārayituṃ praśnayannāha | tatkiṃ manyasa ityādi | pūrvavattatkasya hetorityāśaṅkyāha | evaṃ mahārthikā hītyādi | tatra darśanādimārgacatuṣṭayādhigamādanuttaratāṃ gantukāmenetyādi padacatuṣṭayam | dharmasambhoganirmāṇakāyatrayapratilambhāya buddhavikrīḍitamityādipadatrayaṃ vācyam | sarvasampatprāptau śrāvako'pi syādityāha | kiṃ punarityādi | anyārthatayābhyasanānnaiva śrāvaka ityāha | śrāvakasampattirapītyādi | ṣoḍaśasamyaksambodhyāsannībhāvasvabhāvavivṛddhyarthamāha | evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattva ityādi | tatrāpyabhiniveśo bandhanamityāha | sacetpunarityādi | na caratīti bhāvopalambhaviparyāsāditi bhāvaḥ | anabhiniveśastattvamityāha | atha tāmapītyādi | yathoktā eva vivṛddhayo grāhyāḥ | tathā coktam |



 



jambudvīpajaneyattābuddhapūjāśubhādikām |



upamāṃ bahudhā kṛtvā vivṛddhiḥ ṣoḍaśātmikā||2|| iti



 



abhisamayālaṅkārālokāyāṃ prajñāpāramitāvyākhyāyāṃ śikṣāparivarto nāma pañcaviṃśatitamaḥ ||